B 194-7 Bhairavāgnipratiṣṭhāsahasrāhuticaturthīkarmavidhi
Manuscript culture infobox
Filmed in: B 194/7
Title: Bhairavāgnipratiṣṭhāsahasrāhuticaturthīkarmavidhi
Dimensions: 28.5 x 15 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/469
Remarks:
Reel No. B 0194/07
Inventory No. 9298
Title Bhairavāgnipratiṣṭhāsahasrāhuticaturthῑkarmavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 28.5 x 15.0 cm
Binding Hole(s)
Folios 95
Lines per Page 10
Foliation figures in middle right-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/469
Manuscript Features
Excerpts
Beginning
❖ tato caturthīkarmmavidhiḥ ||
yajñavidhānamālako vasape || patavāśana mālako coya || kalasa gora 1 coya ||
digdvārādi kalasayāthāya2sake vo coya || balimālako voya adyādi || vākya ||
brahmādimukhyaiḥ suralokapālai
havyacyuto ya pramaṇataḥ stutaśca |(!)
tvam eva yaṃ hairavam ādidevaṃ
mṛtyuñjayākhyaṃ śaraṇaṃ prapadye || ||
śyāmā raktā trinetrā stanabharanamitā marttamātaṅgagāmī
bimboṣṭhī cārunetrā pṛthutalajaghanā mekhalāratnaśobhe ||
devāṅge vastraśobhe varavarakusume varvvarākeśabhāre
sā me śrīkubjikākhyā vitaratu tarasā jñāna divyaughamamogham || (fol. 1v1–5)
End
sagna ||
siddhārthaṃ dadhi pāvanaṃ tyādi || || paṃcasūtrakāsvāna ta vasita yāva yajamānādi viya ||
vāabhāvetyādi || || ārati pratiṣṭhā || || hnasakanakene || pūrṇacandretyādi || || sākṣithāya || vākya ||
oṁ hrāṁ kṛtakarmaṇe sākṣiṇe śrīsūryāya arghaṃ namaḥ || puṣpaṃ namaḥ || sākṣiṇe namaḥ || || thanā mālako bali ||
gaṇa || gogrāsa || kaumārī || dukhāpikhāmālakosakaretāṃ cchoya juro || (95r6–97v1)
«Colophon(s)»
iti śrī3kaumārīkā devyai prāsādopari tāmaraghaṭita suvarṇa ripta paṭarasthāpana tad upari
sacchatrasuvarṇapuṣpamālāpratiṣṭhā sahasrāhuti ahorātra bhairavāgni yajñe caturthīvidhiḥ samāptaḥ || || śubha || ||
❖ śrīśrī jayabhūpatīndramalladevasana śrī3kaumārīskelu polalayā gajuli cchāyatā dayakā juro || || || śubha ||
(fol. 95v1–5)
Microfilm Details
Reel No. B 0194/07
Date of Filming none
Exposures 96
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 10-07-2012
Bibliography